India Languages, asked by dhruv60548, 10 months ago

essay on mam lakshay in sanskrit​

Answers

Answered by pranay014
10

Explanation:

मानवजीवनं भगवता दत्तं वरदानम्। मनुष्य जीवनं दुर्लभमस्ति। अत: दुर्लभेण प्राप्तस्य अस्य जीवनस्य सदुपयोग: कर्तव्यः। प्रयोजनं विना जीवनं व्यर्थमस्ति। साधारण: जन: प्रयोजनमुद्दिश्य जीवनं व्यापयति। पशव: तु लक्ष्यविहीनाः सन्ति। पशुमानवयो: मध्ये अयं प्रमुखः भेदोऽस्ति। यत् मानवः प्रयोजनम् उद्दिश्य कार्यं कुर्वन्ति। तेषां पशवानां किमपि लक्ष्यं नास्ति।

मनुष्यः स्वभावत: सामाजिको प्राणी अस्ति। सः विवेकशीलः अपि अस्ति। तस्य कानिचित् निर्धारितानि लक्ष्याणि सन्ति। तस्यः एक परिवारः अस्ति। परिवारस्य सुखं प्रमुखं लक्ष्यमस्ति। निजपुत्राणाम् अध्ययनाय परिवारस्य कल्याणाय च सः अहर्निशं प्रयतते। वृद्ध जनानां सेवा अपि तस्य परमं कर्तव्यं भवति।

मनुष्यजीवनस्य अन्यद् उद्देश्यम् अस्ति समाजसेवा। यस्मिन् समाजे स वसति, तत्समाजस्य समुन्नतिः तस्य प्रमुखं लक्ष्यम्। यदि देशस्य प्रत्येकः नागरिकः समाजसेवायां दृढनिश्चयो भवेत् तर्हि समाजे सर्वेऽपि सुखिनः भवन्ति।

देशसेवा' अपि मानवजीवनस्य उद्देश्यं खलु। अनेके देशभक्ता; देशरक्षणार्थं स्वप्राणान् अपि अत्यजन्। ते वीरपुरुषा:सर्वेषाम् आदर्शा सन्ति। अत: मातृभूमि रक्षणं मानवजीवनस्य परमं लक्ष्यम्।

स्वयं ज्ञानं गृहीत्वा, विद्यायाः प्रसार अपि मानवजीवनस्य लक्ष्यमस्ति। अस्माकं देशे ग्रामीणविभागे बहवः जनाः निरक्षराः सन्ति। अतः ग्रामेषु विकासः न जातः। ग्रामे ग्रामे साक्षरता प्रसारः अति-आवश्यकः खलु।

लक्ष्यविहीनानां जीवनं पशुवत् भवति। विद्यार्थिभिः तु कदापि लक्ष्यत्यागः न कर्तव्यः। यदि तेषां जीवने लक्ष्यं भवति, तर्हि ते सफलतां प्राप्नुवन्ति। प्रयासेन तेषामुद्देश्यम अवश्यं पूर्णं भवति। यः स्वजीवनं परजीवनं च सुखसमृद्धियितुं प्रयतते, तस्य लक्ष्याणि सफलानि भवन्ति। ये समाजहितार्थं, देशहितार्थं कार्याणि कुर्वन्ति, ते अवश्यं यशस्विनः भवन्ति।

Mark this answer as brainlist

Answered by sauravkumar40702
1

Answer:

Explanation:

मानवजीवनं भगवता दत्तं वरदानम्। मनुष्य जीवनं दुर्लभमस्ति। अत: दुर्लभेण प्राप्तस्य अस्य जीवनस्य सदुपयोग: कर्तव्यः। प्रयोजनं विना जीवनं व्यर्थमस्ति। साधारण: जन: प्रयोजनमुद्दिश्य जीवनं व्यापयति। पशव: तु लक्ष्यविहीनाः सन्ति। पशुमानवयो: मध्ये अयं प्रमुखः भेदोऽस्ति। यत् मानवः प्रयोजनम् उद्दिश्य कार्यं कुर्वन्ति। तेषां पशवानां किमपि लक्ष्यं नास्ति।

मनुष्यः स्वभावत: सामाजिको प्राणी अस्ति। सः विवेकशीलः अपि अस्ति। तस्य कानिचित् निर्धारितानि लक्ष्याणि सन्ति। तस्यः एक परिवारः अस्ति। परिवारस्य सुखं प्रमुखं लक्ष्यमस्ति। निजपुत्राणाम् अध्ययनाय परिवारस्य कल्याणाय च सः अहर्निशं प्रयतते। वृद्ध जनानां सेवा अपि तस्य परमं कर्तव्यं भवति।

मनुष्यजीवनस्य अन्यद् उद्देश्यम् अस्ति समाजसेवा। यस्मिन् समाजे स वसति, तत्समाजस्य समुन्नतिः तस्य प्रमुखं लक्ष्यम्। यदि देशस्य प्रत्येकः नागरिकः समाजसेवायां दृढनिश्चयो भवेत् तर्हि समाजे सर्वेऽपि सुखिनः भवन्ति।

देशसेवा' अपि मानवजीवनस्य उद्देश्यं खलु। अनेके देशभक्ता; देशरक्षणार्थं स्वप्राणान् अपि अत्यजन्। ते वीरपुरुषा:सर्वेषाम् आदर्शा सन्ति। अत: मातृभूमि रक्षणं मानवजीवनस्य परमं लक्ष्यम्।

स्वयं ज्ञानं गृहीत्वा, विद्यायाः प्रसार अपि मानवजीवनस्य लक्ष्यमस्ति। अस्माकं देशे ग्रामीणविभागे बहवः जनाः निरक्षराः सन्ति। अतः ग्रामेषु विकासः न जातः। ग्रामे ग्रामे साक्षरता प्रसारः अति-आवश्यकः खलु।

लक्ष्यविहीनानां जीवनं पशुवत् भवति। विद्यार्थिभिः तु कदापि लक्ष्यत्यागः न कर्तव्यः। यदि तेषां जीवने लक्ष्यं भवति, तर्हि ते सफलतां प्राप्नुवन्ति। प्रयासेन तेषामुद्देश्यम अवश्यं पूर्णं भवति। यः स्वजीवनं परजीवनं च सुखसमृद्धियितुं प्रयतते, तस्य लक्ष्याणि सफलानि भवन्ति। ये समाजहितार्थं, देशहितार्थं कार्याणि कुर्वन्ति, ते अवश्यं यशस्विनः भवन्ति।

Mark this answer as brainlist

Similar questions