Hindi, asked by Ritu9871, 10 months ago

Essay on mobile phone in sanskrit

Answers

Answered by kshitijgrg
1

Answer:

मोबाईलफोनः अद्यतनस्य सर्वव्यापी वरदानम् अस्ति। एतत् यन्त्रं कतरनीतः राष्ट्रपतिपर्यन्तं सर्वान् प्रभावितवान्, यः कोऽपि हस्ते मोबाईल-फोनेन सह पश्यति सः विश्वेन सह सम्पर्कं कुर्वन् अस्ति। चलस्य कारणात् समग्रं जगत् वस्तुतः तस्य ग्रहणे अस्ति। पूर्वं जनानां परस्परसम्बन्धाः भग्नाः इति उक्तम् आसीत् । अद्य निष्तन्त्री पूर्णतया परिवारं बद्धवान् अस्ति। अनेन बहुकालस्य, यातायातस्य च रक्षणं जातम् । अद्य एतावत् सस्तो जातः यत् दरिद्राः अपि तस्य उपयोगं कर्तुं शक्नुवन्ति। अत्र अपि साधु वस्तु अस्ति यत् बहवः कम्पनयः मोबाईलसेवायां सक्रियताम् अवाप्नुवन्ति। अतः परस्परं बहु स्पर्धा भवति। सर्वकारस्य धोखाधड़ीयाः कारणेन जनाः तस्मात् वंचिताः न भवन्ति। मोबाईलकारणात् केचन दोषाः अपि अग्रे आगताः सन्ति। कदापि, कुत्रापि, कदापि अवसरं न दृष्ट्वा ध्वनिं करोति। अनावश्यक आह्वान, व्यर्थ विज्ञापन एवं s•m•s• आपको परेशान करते हैं। कालेन सह तेषां चिकित्सा अपि भविष्यति।

#SPJ1

Answered by AnkitaSahni
0

चलदूरभाषः, मोबाईलफोनः इति अपि उच्यते, स्वरस्य, भिडियोस्य, अन्यदत्तांशस्य वा प्रसारणार्थं प्राप्त्यर्थं दूरसञ्चारजालेन सह संयोजयितुं पोर्टेबलयन्त्रम् ।

  • मोबाईलफोनः, सेलुलरफोनः, सेलफोनः, सेलफोनः, हैण्डफोनः, हस्तफोनः वा जेबफोनः, कदाचित् केवलं मोबाईल, सेल, अथवा केवलं दूरभाषः इति लघुकृतः, एकः पोर्टेबलदूरभाषः अस्ति यः उपयोक्ता समये रेडियो आवृत्तिलिङ्कद्वारा आह्वानं कर्तुं प्राप्तुं च शक्नोति दूरभाषसेवाक्षेत्रस्य अन्तः गच्छति।
  • दूरभाषे एकः सूक्ष्मचिप् विद्युत्संकेतस्य उपयोगेन रेडियोतरङ्गं परिवर्तयति (अथवा परिवर्तयति) । रेडियोतरङ्गः वायुमार्गेण समीपस्थं कोष्ठगोपुरं प्रति गच्छति; गोपुरं भवतः स्वरं भवतः आहूय व्यक्तिं प्रति प्रेषयति तथा च प्रक्रिया विपर्यस्तं भवति येन परे अन्ते स्थितः व्यक्तिः भवतः स्वरं श्रोतुं शक्नोति।

#SPJ1

Similar questions