India Languages, asked by viveksingh2624, 1 year ago

Essay on my favourite festival in sanskrit

Answers

Answered by amankumarak0099
45
essay on my favorite festival
अस्माकं भारतवर्षे प्रतिवर्षं बहूनि पर्वाणि मान्यन्ते। तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति। इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन्। जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्। 


दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते। जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति। जनाः मालाभिः, विद्युत्दीपैः, मृतिकादीपैः च गृहाणि, मन्दिराणि राजमार्गणि, आपणानि च अलंकृतानि कुर्वन्ति। जनाः रात्रौ लक्ष्मी-गणेशस्य च पूजनं कुर्वन्ति। मिष्ठान्नानि च खादन्ति। बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति। दीपावलिः पावनतायाः, उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य, भेदभावस्य, घृणायाः च अन्धकारं नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति। 

I think it is helpful to you
Similar questions