English, asked by Tina441, 1 year ago

essay on sun in sanskrit

Answers

Answered by safiasaheb
2
अहो!प्रातःकालस्य वेला ।सूर्यः आकाशे उदयोन्मुखः अस्ति।.सूर्यः नक्तम् नाश्यति ।.सूर्यः प्रकाशम् ददाति ।.सूर्यः प्रातःकालस्य वेला सर्वेषु जनेषु नव -जीवनं संचरति ।.दिने तु सर्वत्र सूर्यस्य राज्यम् भवति ।.प्रतिदिन सूर्योदये नेत्रव्यायामः करणीय येन जीवनपर्यंतं उपनेत्रस्य आवश्यकता न भवेत् ।

Tina441: thx
Similar questions