India Languages, asked by anands18, 1 year ago

Essay on swami dayanand in sanskrit about 10 lines

Answers

Answered by coolthakursaini36
144

                                    “स्वामी दयानन्द:”

स्वामी दयानन्द सरस्वत्याः जन्म: गुजरात प्रदेशस्य टंकारा नगरे फरवरी मासस्य द्वादश तिथौ 1824

तमे वर्षे अभवत् | तस्य शैशवस्य नाम: मूलशंकर: आसीत् | शैशवास्थायां स: शिवभक्त: आसीत् |  

तस्य गुरोः नाम विरजानंद: आसीत् | स्वामी दयानन्द: 1874 तमे वर्षे आर्यसमाजस्य स्थापनाम्  

अकरोत् | स: एक: समाज-सेवक: सन्यासी आसीत् | स्वामी दयानन्द: वेदानां भाष्यम् अकरोत् जनानां  

च वेदानां महत्वं अवदत् | तेन विरचितं पुस्तकं “सत्यार्थप्रकाश:” अस्ति | स्वामी दयानन्द: अक्तूबर  

मासस्य 30 तिथौ 1883 टेम वर्षे पंचतत्वे विलीनमभूत् |


Answered by yoo74
15

Answer:

About swami dayanand in Sanskrit

Attachments:
Similar questions