CBSE BOARD XII, asked by Bhatideepika131, 1 month ago

essay on types of pollution in Sanskrit

Answers

Answered by tanvi1307
5

Answer:

HERE IS UR ANSWER BUDDY......

Attachments:
Answered by Breezywind
6

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते।

HOPE IT HELPS YOU

MARK ME AS BRAINLIEST PLEASE

Similar questions