Hindi, asked by shrikrishna97233, 14 hours ago

एते महापुरुषाः अस्मभ्यं शान्तेः, सौहार्दस्य,
सहिष्णुतायाः स्नेहस्य च सन्देशम् अयच्छन्।
अस्मादेव कारणात्
अनेकतायाम्
एकत्वस्यदर्शनं विशेषरूपेण भवति। वस्तुतः
भारतस्य उन्नतौ एव अस्माकम् उन्नतिः। अतः
अस्माभिः सदैव अस्य रक्षा करणीया।
अत्र
meaning in hindi​

Answers

Answered by amarjit1121
0

Answer:

एते महापुरुषाः अस्मभ्यं शान्तेः, सौहार्दस्य,

सहिष्णुतायाः स्नेहस्य च सन्देशम् अयच्छन्।

अस्मादेव कारणात्

अनेकतायाम्

एकत्वस्यदर्शनं विशेषरूपेण भवति। वस्तुतः

भारतस्य उन्नतौ एव अस्माकम् उन्नतिः। अतः

अस्माभिः सदैव अस्य रक्षा करणीया।

अत्र

Explanation:

it is on sanskrit

Similar questions