Hindi, asked by sukhamoymukhop69, 7 months ago

एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु f
(i) छात्रः कस्मिन् अकुशलः आसीत्?
(ii) बालकस्य उपहास के कुर्वन्ति स्म?
(iii) बालक: परीक्षायां कीदृशं स्थान प्राप्तवा
(iv) बालक: मार्गे किम् अपश्यत्?
(v) घटस्य अधः किम् आसीत्?​

Answers

Answered by AdvancedQuestioner
3

Explanation:

एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु f

(i) छात्रः कस्मिन् अकुशलः आसीत्?

(ii) बालकस्य उपहास के कुर्वन्ति स्म?

(iii) बालक: परीक्षायां कीदृशं स्थान प्राप्तवा

(iv) बालक: मार्गे किम् अपश्यत्?

(v) घटस्य अधः किम् आ

Answered by spyXsenorita
2

एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु f

(i) छात्रः कस्मिन् अकुशलः आसीत्?

(ii) बालकस्य उपहास के कुर्वन्ति स्म?

(iii) बालक: परीक्षायां कीदृशं स्थान प्राप्तवा

(iv) बालक: मार्गे किम् अपश्यत्?

(v) घटस्य अधः किम् आ

Similar questions