English, asked by Anonymous, 7 months ago

एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) महात्मा विठोवा कुत्र वसति स्म?
(ii) नागरिकः बहिः किमर्थं न आगतः?
(ii) मासानन्तरं किम् अभवत्?
(iv) महात्मा शान्तभावेन किम् अवदत्?
(v) जनः विजयं कथं लभते?​

Answers

Answered by Swara2107
2

Answer:

Explanation:

1)ans) Mahatma Vithobha lived in Shri Vitthal Rukmini Temple.

Similar questions