एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) महात्मा विठोवा कुत्र वसति स्म?
(ii) नागरिकः बहिः किमर्थं न आगतः?
(ii) मासानन्तरं किम् अभवत्?
(iv) महात्मा शान्तभावेन किम् अवदत्?
(v) जनः विजयं कथं लभते?
Answers
Answered by
2
Answer:
Explanation:
1)ans) Mahatma Vithobha lived in Shri Vitthal Rukmini Temple.
Similar questions