India Languages, asked by NayanaNandana, 4 months ago

एतत् का शब्द रूप
sanskrit​

Answers

Answered by dhruvsharma08
4

एतद् (यह, ये) नपुं० – Etad (Yah, Ye) Napun

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा एतत् एते एतानि

द्वितीया एतत् एते एतानि

तृतीया एतेन/एनेन एताभ्याम् एतैः

चतुर्थी एतस्मै एताभ्याम् एतेभ्यः

पंचमी एतस्मात् एताभ्याम् एतेभ्यः

षष्ठी एतस्य एतयोः/एनयोः एतेषाम्

सप्तमी एतस्मिन् एतयोः/एनयोः एतेषु

Similar questions