India Languages, asked by pksinghakkssjennsk, 7 months ago

एतत् मम गृहम् अस्ति। अत्र मम परिवार:निवति । मम परिवार अनेके जनाः सन्ति । मम पितामहः
वृधः अस्ति। सः उदयाने भ्रमणाय गच्छति। मम पितामही मयि स्नेहं करोति । मम पिता माता च गृहमध्ये
वसतः। पिता बहिः कार्य करोति । सः कार्यालयं गच्छति। माता गृहकार्येषु लग्ना भवति । सायंकाले सा
निर्धनान् बालकान् पाठयति । मम एका स्वमा अपि अस्ति । सा विद्यालये पठति । सा अपराह्ने गृहकार्यम्
अपि करोति । अहम् गृहस्य कार्येषु मातुः सहायतां करोमि। अहम् पटनाय विद्यालयम् अपि गच्छामि।
परिवार पितृव्यः अपि अस्ति। पितृव्यस्य एका पुत्री अस्ति। सा परिवारस्य प्रिया कन्या अस्ति। पितृष्वसा
अपि अस्माभिः सह निवसति । सा महाविद्यालये पठति । मम पिता सर्वेषु ज्येष्ठः अस्ति। Translate into Hindi​

Answers

Answered by prathameshgovilkar1
1

Answer:

This is my house. My family lives here. There are many people in my family. My grandfather is old. He goes to the park to roam. My grandmother loves me. My father and mother live at the centre of the house. My father works outside. He goes to the office. My mother is busy in household chores. She teaches poor children in the evening. I also have a sister. She studies in the school. She also does the household chores the next afternoon. I help my mother in the household chores. I also go to school to study. There is also an uncle in the family. He has a daughter. She is the favourite daughter of the family. She studies in the college. My grandfather is the eldest of all.

Similar questions