Hindi, asked by PAnshu8969757730, 1 year ago

Five line on india gate in sanskrit

Answers

Answered by pooja107
77
इण्डिया गेट्'   भारतस्य गौरव चिह्नम्।
इदम् उन्नतं भवनम् अस्माकं राजधान्यां दिहली नगरे विद्यते। इदं भवनं  रक्त पीत वर्ण युक्त पाषाणखण्डैः निर्मितमस्ति। द्विचत्वारिंशत् मीटरस् उन्नतम् इदं स्मारक चिह्नम्। अस्य शिल्पकारः एडविन् ल्युटेन् महाशयः।पूर्वम् इदम् 'अखिल भारतीय युद्ध स्मारक' रूपेण प्रसिद्ध: आसीत्। एकत्रिंशत् अधिक एकोनविंशति तमे(1931)वर्षे इदम् उद्घाटितम्। इदं भवनं नगरस्य प्रमुखमार्गे राजपथे विराजते। वस्तुतः इंडिया गेट् सैनिकानाम् स्मारक भवनम्। ये भारतीयाः योद्धाः विश्व युदधे वीरगतिम् आप्नुवन्तः तेषां नामानि अस्मिन् अंकितानि सन्ति। अस्य अधः एव 'अमर जवान ज्योति' बिम्भं दृश्यते। भारत पाकिस्तान मध्ये युद्धे परित्यक्तान्  प्राणान् सैनिकान् प्रति श्रद्धांजलि स्वरूपमेव इदं स्मारक निर्माणम्। इंडिया गेट् पर्यटकानाम् तु अभीष्टम् स्थलम्। भारतीयाः विदेशीयाः अस्य दर्शनाय आगच्छन्ति। अति पुरातनं भव्यं स्मारक चिह्नम् इदं नूनं हि विश्व प्रसिद्धम्।
u can cut it off ..
according to ur needs....☺

pooja107: mark as brainlist plzz
Answered by Sukhsardar
4

Answer:

In hindi and English

Attachments:
Similar questions