Music, asked by Ferleen, 11 months ago

five lines for qutubminar in Sanskrit. ​

Attachments:

Answers

Answered by 1science
2

कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति


Ferleen: don't tell a lie
Ferleen: lyer
1science: which boy likes to take science especially biology
Ferleen: I will COMPLENT in ploice so switch off ur mobile
1science: why did you started following me. You didn't believed me
Ferleen: I don't follow u
Ferleen: it was fake
1science: OK
1science: I will stop commenting
Ferleen: delete this chat as I am a CBi officer
Similar questions