Hindi, asked by kingkd969170, 18 days ago

five ridlles in sanskrit​

Answers

Answered by Anonymous
7
  • तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः।

गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः॥

  • आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् ।

करैराकृष्यतेऽत्यन्तं किं वृद्धैरपि सस्पृहम् ॥

  • पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।

यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥

  • हते हनुमता रामः सीता हर्षमुपागता |

रुदन्ति राक्षसाः सर्वे हा हा रामो हतो हतः ||

  • य एवादिः स एवान्तो मध्ये भवति मध्यमः |

य एतन्नाभिजानीयात् तृणमात्रं न वेत्ति सः ||

Similar questions