five ridlles in sanskrit
Answers
Answered by
7
- तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः।
गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः॥
- आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् ।
करैराकृष्यतेऽत्यन्तं किं वृद्धैरपि सस्पृहम् ॥
- पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥
- हते हनुमता रामः सीता हर्षमुपागता |
रुदन्ति राक्षसाः सर्वे हा हा रामो हतो हतः ||
- य एवादिः स एवान्तो मध्ये भवति मध्यमः |
य एतन्नाभिजानीयात् तृणमात्रं न वेत्ति सः ||
Similar questions
Science,
3 months ago
Math,
3 months ago
Math,
3 months ago
Math,
5 months ago
Science,
5 months ago
Social Sciences,
1 year ago
Math,
1 year ago
Social Sciences,
1 year ago