India Languages, asked by khushisingh835, 8 months ago

For Sanskrit Students
If you know then write.

दृश्य धातु के पाँचों रूप लिखे l

Answers

Answered by shivamsingh071105
1

Answer:

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: पश्यति पश्यतः पश्यन्ति

मध्‍यमपुरुष: पश्यसि पश्यथः पश्यथ

उत्‍तमपुरुष: पश्यामि पश्यावः पश्यामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति

मध्‍यमपुरुष: द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ

उत्‍तमपुरुष: द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अपश्यत् अपश्यताम् अपश्यन्

मध्‍यमपुरुष: अपश्यः अपश्यतम् अपश्यत

उत्‍तमपुरुष: अपश्यम् अपश्याव अपश्याम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: पश्यतु पश्यताम् पश्यन्तु

मध्‍यमपुरुष: पश्य पश्यतम् पश्यत

उत्‍तमपुरुष: पश्यानि पश्याव पश्याम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: पश्येत् पश्येताम् पश्येयुः

मध्‍यमपुरुष: पश्येः पश्येतम् पश्येत

उत्‍तमपुरुष: पश्येयम् पश्येव पश्येम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: दृश्यात् दृश्यास्ताम् दृश्यासुः

मध्‍यमपुरुष: दृश्याः दृश्यास्तम् दृश्यास्त

उत्‍तमपुरुष: दृश्यासम् दृश्यास्व दृश्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: ददर्श ददृशतुः ददृशुः

मध्‍यमपुरुष: ददर्शिथ ददृशथुः ददृश

उत्‍तमपुरुष: ददर्श ददृशिव ददृशिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: द्रष्टा द्रष्टारौ द्रष्टारः

मध्‍यमपुरुष: द्रष्टासि द्रष्टास्थः द्रष्टास्थ

उत्‍तमपुरुष: द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अद्राक्षीत् अद्राष्टाम् अद्राक्षुः

मध्‍यमपुरुष: अद्राक्षीः अद्राष्टम् अद्राष्ट

उत्‍तमपुरुष: अद्राक्षम् अद्राक्ष्व अद्राक्ष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्यन्

मध्‍यमपुरुष: अद्रक्ष्यः अद्रक्ष्यतम् अद्रक्ष्यत

उत्‍तमपुरुष: अद्रक्ष्यम् अद्रक्ष्याव अद्रक्ष्याम

Similar questions