India Languages, asked by tkbiswas68, 6 months ago


I. अधोलिखितेषु वाक्येषु स्थूलपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा लिखत-
(i) विद्यालयं गच्छन् बालकः मातरं नमति।
(ii) कक्षायां पठन्तः छात्राः कोलाहलं न कुर्युः।
(ii) पुत्रं स्मृ + शतृ माता पत्रं लिखति।
(iv) उद्याने क्रीडन्त्यः कन्याः प्रसन्नाः भवन्ति।
(v) नृत्यं दृश् + शतृ जनाः करतलध्वनि कुर्वन्ति।
(vi) मार्गे चल् + शतृ बालकः इतस्ततः न पश्यति।
(vii) परिश्रमं कुर्वन्ती छात्रा सफलतां लभते।
(viii) गृहम् आ + गम् + शतृ कन्याः बसयानम् आरोहन्ति।
(ix) सुन्दरं चित्रं पश्यन्तौ बालौ प्रसन्नौ भवतः।
(x) बालिका नृत् + शतृ गीतं गायति।

class -8 Chapter - 4
Sanskrit plzz gave me the answer​

Answers

Answered by yogendrarajawat2819
0

Explanation:

कक्षायां पठन्तः छात्राः कोलाहलं न कुर्युः।

Similar questions