Hindi, asked by chhaya14, 8 hours ago

ग) मधुमक्षिका किं जनव्यति ??

Answers

Answered by HanshikaNigam
2

Answer:

मधुमक्षिका कश्चन विशिष्टः कीटः । एते प्लवनकीटाः कुसुमात् कुसुमं भ्रमन्तः मधु(मकरन्दः) चूषन्ति । ततः आनीयः वृक्षशाखासु मन्थरेषु वा स्वनिर्मिते मधुकोषे सङ्ग्रह्णन्ति । एते सङ्घीभूय कार्यं कुर्वन्ति । एतेषां सङ्घटनम् अनुशासनं परिश्रमः कौशलं च मानवानाम् आदर्शः भवति । त्रापि विशेषतः स्त्रीलिङ्गिन्यः अधिकानि कर्माणि कुर्वन्ति इति विशेषः । ताभिः मधुमक्षिकाभिः सङ्ग्रहीतं मधु अतीव मधुरं भवति । देवपूजाकायेषु आयुर्वेदीय औषधेषु च स्य प्रयोजनम् अधिकम् । काश्चन जातीयाः मधुमक्षिकाः कृतकमञ्जाषासु अपि कृषकाः पालयन्ति मधुकृषिं कुर्वन्ति । मधुसङ्ग्रहनिरताः ग्रामीणाः वनभ्रमणं कृत्वा महाममधुकोषात् मधु मधुमक्षिकाः निवार्य

Similar questions