Social Sciences, asked by 22madhuranimadhu, 26 days ago

ग) निर्दे
1) “सप्तभगिनी” इति प्रयोगः कीदृशः वर्तते?
1) वर्णनात्मकः ख) प्रतीकात्मकः
2) सप्तभगिनी" इति शब्दः सर्वप्रथमं कदा प्रयुक्तः?
1) द्विसप्ततितमे वर्षे ख) द्विनवतितमे वर्षे ग
3) सप्तभगिनीप्रदेशे कः उद्योगः प्रसिद्धः?
1) वंशोद्योगः
ख) ग्रामोद्योग:
ग) सा
4) केषां समवायः “सप्तभगिनी” इतिकथ्यते?
1) राज्यानां
ख) देशानां
ग) पर​

Answers

Answered by brainly1062
1

hdhdjdndznznsmskznxbhxjdmlpln e

Answered by shishir303
1

1) “सप्तभगिनी” इति प्रयोगः कीदृशः वर्तते?

प्रतीकात्मकः

✎... “सप्तभगिनी” इति प्रयोगः प्रतीकात्मकः वर्तते।

2) सप्तभगिनी" इति शब्दः सर्वप्रथमं कदा प्रयुक्तः?

द्विसप्ततितमे वर्षे

✎... सप्तभगिनी" इति शब्दः सर्वप्रथमं द्विसप्ततितमे वर्षे प्रयुक्तः।

3) सप्तभगिनीप्रदेशे कः उद्योगः प्रसिद्धः?

वंशोद्योगः

✎...  सप्तभगिनीप्रदेशे वंशोद्योगः उद्योगः प्रसिद्धः

4) केषां समवायः “सप्तभगिनी” इतिकथ्यते?

राज्यानां

✎... राज्यानां समवायः “सप्तभगिनी” इतिकथ्यते

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions