History, asked by AnkitPahal, 7 months ago

- गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ।।1।।
साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुःपुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानः
तद्भागधेयं परमं पशूनाम् ।
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ।।​

Answers

Answered by drnkpandey1980
5

Answer:

गुड गुड़ी लोगों में जाकर गुड ही रहते हैं और अगर वह गुण निर्गुण में जाकर रहते हैं तो वह दोस्त बन कर रह जाते हैं सुस्वाद तोहफा भवंति लिखते

Similar questions