Hindi, asked by py8343693, 8 months ago

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ।।1।।​

Answers

Answered by sarthakde3465
3

Answer:

Yoo! I am Shinchan

aap mere Friend banjao yar..

FF uid - 2080500102

Similar questions