India Languages, asked by rajhansravindra33, 3 months ago

गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ।।
(क) गुणाः केषु भवन्ति ?
(ख) गुणाः निर्गुणं प्राप्य के भवन्ति ?
(ग) नद्यः किं प्रवहन्ति ?
(घ) नद्याः जलं समुद्रमासाद्य कथं भवति?
(ङ) प्राप्य इति पदे कः प्रत्ययः?​

Answers

Answered by jitenderthakur34
30

क) गुणा गुणज्ञेषु गुणा भवन्ति ।

ख) गुणा निर्गुणं प्राप्य भवन्ति दोषाः ।

ग) आस्वाद्यतोयाः प्रवहन्ति नद्यः ।

घ) नद्यः समुद्रमासाद्य भवन्त्यपेयाः ।।

ड़) ल्यप् प्रत्यय ।।

hope it helps

u

lot

mark as brainliest pls

give thanks

Answered by thakurkhushi2405
3

\large \fbox \pink {A} \fbox \blue {N} \fbox \green {S} \fbox \red {W} \fbox \orange {E} \fbox \red {R}

1.गुणाः केषु भवन्ति ?

- गुणा गुणज्ञेषु गुणा भवन्ति !

2.गुणाः निर्गुणं प्राप्य के भवन्ति ?

- ते निर्गुणं प्राप्य दोषाः भवन्ति !

3. नद्यः किं प्रवहन्ति ?

- आस्वाद्यतोयाः

4 नद्याः जलं समुद्रमासाद्य कथं भवति?

- नद्यः समुद्रमासाद्य भवन्त्यपेयाः !

ᏂᎧᎮᏋ ᎥᏖ ᏂᏋᏝᎮᏕ.

Similar questions