गुरुमाप
आसीत पुरा कस्मिंश्चित् वने निसर्गरमणीयं शान्तं पवित्रम् आश्रमपदम्। तत्र तपः
पुरावना ऋषयः बसान्ति स्म ऋषीणां तपः प्रभावात् परस्परं वैरभावं परित्यज्य पशुपक्षिण:
निभ्यं नत्र विचरन्ति स्मा तस्व आत्रमस्य कुलपतिः कारुण्यस्य औदार्यस्य च सिन्धुः, सेतुः
भवासालारस्य वरतन्तुनामा महर्षिः आसीत्। तत्र अनेके मेधाविनः पटवश्च वटवः शिक्षा-
ग्रहन कुर्वन्ति मा तेषु कश्चन प्रकृत्या सरतः कौत्सनामा वटुः आसीत्। यदा अयं वटु,
सर्वशास्त्राणां विज्ञाता अभवत् तदा महर्षिः वरतन्तुः तं गृहस्थाश्रमं गन्तुम् आदिशत्।
Answers
Answered by
0
Answer:
।।यस्मादश्रेयोनाचरणस्य श्रेयआचरणस्य न शास्त्रमेव निमित्तं तयोः शास्त्रैकगम्यत्वात्तस्मात् -- यः शास्त्रविधिमुत्सृज्येति। शिष्यतेऽनुशिष्यतेऽपूर्वोऽर्थो बोध्यतेऽनेनेति शास्त्रं वेदस्तदुपजीविस्मृतिपुराणादि च? तत्संबन्धी विधिर्लिङादिशब्दः कुर्यान्न कुर्यादित्येवं प्रवर्तनानिवर्तनात्मकः कर्तव्याकर्तव्यज्ञानहेतुर्विधिनिषेधाख्यस्तं शास्त्रविधिं विधिनिषेधातिरिक्तमपि ब्रह्मप्रतिपादकं शास्त्रमस्तीति सूचयितुं विधिशब्दः। उत्सृज्याश्रद्धया परित्यज्य कामकारतः स्वेच्छामात्रेण वर्तते विहितमपि नाचरति निषिद्धमप्याचरति यः सः संसिद्धिं पुरुषार्थप्राप्तियोग्यामन्तःकरणशुद्धिं कर्माणि कुर्वन्नपि नाप्नोति। न सुखमैहिकं? नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा।
Similar questions
Computer Science,
5 months ago
Math,
5 months ago
Social Sciences,
5 months ago
Computer Science,
11 months ago
Math,
11 months ago
Math,
1 year ago
Physics,
1 year ago
Math,
1 year ago