World Languages, asked by kiranchoukidar478, 10 months ago

ग्रामस्य, बालकः, चटकौ, कुक्कुरः
() इदं ............... चित्रम् अस्ति।
(ii) अत्र एकः ............. अस्ति।
(i) अत्र द्वौ ............. स्तः।
(iv) एकः .............. अस्ति।
Solve this

Answers

Answered by studygirl59
3

अत्र द्वौ चटकौ।

एकः कुक्कुरः अस्ति।

अत्र एकः बालकः अस्ति।

इदं ग्रामस्य चित्रम् अस्ति।

Answered by vidhankrpra300305
2

Answer:इदं ग्रामस्य चित्रं अस्ति।

अत्र एक: बालक: अस्ति ।

अत्र द्वौ चटकौ स्त: ।

एक: कुक्कुर: अस्ति ।

Explanation:

Similar questions