Hindi, asked by sameershriwas547, 4 months ago

"ग्रामस्य रक्षणस्य" समासं कुरूत-​

Answers

Answered by avniyadav679
1

Answer:

"ग्रामस्य रक्षणस्य" समासं कुरूत

उत्तर - ग्रामस्य रक्षणस्य - तत्पुरूष समास

Explanation:

pls mark me as the brainliest

Answered by crkavya123
0

Answer:

"ग्रामस्य रक्षणस्य" समासं कुरूत

उत्तर - ग्रामस्य रक्षणस्य - तत्पुरूष समास

Explanation:

तत्पुरुष समस्य परिभाषा

तत्पुरुष सामसः यस्मिन् उत्तरपदप्रधानः अर्थात् प्रथमपदः गौणः उत्तरपदः प्रधानः भवति तथा च सामं कुर्वन् मध्ये विभक्तिः अन्तर्धानं भवति।

अस्मिन् समासे आगच्छन्तः कारकाः, इतः, हि, इतः, क/के/कि, इन्, ऑन इत्यादयः लोप्यन्ते।

ग्रामीण संरक्षण :

कृषिक्षेत्रस्य संरक्षणाय कृषिक्रियाकलापं प्रोत्साहयितुं च ग्रामीणसंरक्षणमण्डलस्य स्थापना कृता अस्ति, येन व्यावसायिककृषिः दीर्घकालीनभूमिप्रयोगरूपेण, काउण्टीमध्ये व्यवहार्य आर्थिकक्रियाकलापरूपेण च निरन्तरं भविष्यति इति सुनिश्चित्य सहायकं भवति

प्राकृतिकविशेषतानां ग्रामीणपरिदृश्यानां च संरक्षणाय ग्रामीणसंरक्षणमण्डलस्य स्थापना अपि कृता अस्ति, तथैव न्यूनघनत्वस्य, समूहीकृतस्य आवासीयविकासस्य अनुमतिः अपि अस्ति आवासीयविकासस्य अनुमतिः तदा एव भवति यदा कृषिभूमिषु, कृषिसञ्चालनेषु, संवेदनशीलपर्यावरणविशेषतासु च तस्य प्रभावं न्यूनीकर्तुं स्थितं, परिकल्पितं च भवति; आकर्षकग्रामीणविकासस्य निर्माणार्थं; तथा ग्राम्यदृश्यस्य विद्यमानविशेषतानां सम्मानं कुर्वन्।

learn more about it

https://brainly.in/question/20647710

https://brainly.in/question/27655209

#SPJ3

Similar questions