ग्रीष्मावकाश गृहकार्यम्
वर्ण विन्यास वर्ण संयोजनं वा कुरुता
खगा: -
देवालयम् -
बालकाः -
स्वनीडानि -
पर्वतेषु -
विघालयात -
अस्माकम् -
Answers
Answered by
2
खगाः-ख्+अ+ग्+आः
देवालयम्-द्+ए+व्+आ+ल्+अ+य्+अ+म्
बालकाः-ब्+आ+ल्+अ+क्+आः
स्वनीडानि-स्+व्+अ+न्+ई+ड्+आ+न्+इ
पर्वतेषु-प्+अ+र्+व्+अ+त्+ए+ष्+उ
विद्यालयात्-व्+इ+द्+य्+आ+ल्+अ+य्+आ+त्
अस्माकम्-अ+स्+म्+आ+क्+अ+म्
I hope that it will help you ★★★★★★★(•‿•)★★★★★★
Similar questions