India Languages, asked by dontwanttotellname45, 7 months ago

गीता .......जलं आनयति। *



नद्या

नद्याः

नदीम्

नद्यौ
. श्यामः .... भ्राता अस्ति।



अहम्

मत्

माम्

मम
उचित धातुरूपेण रिक्तस्थाम् पूरयत- छात्राः कक्षायां तूष्णीम् ............। *



तिष्ठेत्

तिष्ठेः

तिष्ठेयुः

तिष्ठेयम्

त्वं अत्र एव .............। *



तिष्ठसि

तिष्ठति

तिष्ठामि

तिष्ठतः
वयम् श्वः दूरदर्शनं ................। *



पश्यामः

द्रक्ष्याम:

पश्यन्ति

पश्यतः

युवां कुत्र ..................। *



पश्यसि

पश्यथ

पश्यामि

पश्यथः

Answers

Answered by yukti827
2

Answer:

here's your answer mate...

1 = नदीम्

2 = अहम्

Similar questions
Math, 7 months ago