India Languages, asked by falgunmpatel6216, 8 months ago

(ग) यथानिर्देशं प्रश्नान् उत्तरतु
1. ‘ब्राह्मणभागः यागस्वरूपबोधकः अस्ति’ अत्र कर्तृपदं लिखतु।
2. ‘वैदिकसाहित्यं प्रमुखतया द्विविधम् अत्र। विशेष्यपदं किम्?
3. ‘एषः त्रिधा विभक्तः भवति’ अत्र ‘एषः’ सर्वनामस्थाने संज्ञापदं लिखतु।
4. आरण्यकानि कुत्र पठितानि भवन्ति?

Answers

Answered by agamdeep34
1

Answer:

I DINT KNOW YOUR LANGUAGE

Answered by coolthakursaini36
0

(ख) यथानिर्देशं प्रश्नान् उत्तरतु

1. ब्राह्मणभागः कस्य बोधकः अस्ति?

उत्तरम्-> ब्राह्मणभागः यागस्वरूपबोधक: बोधकः अस्ति|

2. मन्त्रसमुदायस्य अपरं नाम किम् अस्ति?

उत्तरम्-> मन्त्रसमुदायस्य अपरं नाम संहिता अस्ति|

3. यज्ञस्य आध्यात्मिकं रूपं के विवेचयन्ति?

उत्तरम्-> यज्ञस्य आध्यात्मिकं रूपं आरण्यकानि विवेचयन्ति|

4. संन्यस्तानां कृते कः बहुपयोगी भवति?

उत्तरम्-> संन्यस्तानां कृते उपनिषद् भाग: बहुपयोगी भवति|

5. ब्राह्मण ग्रन्थानां कति भागाः सन्ति?

उत्तरम्-> ब्राह्मण ग्रन्थानां त्रिधा भागाः सन्ति|

(ग) यथानिर्देशं प्रश्नान् उत्तरतु

1 ‘ब्राह्मणभागः यागस्वरूपबोधकः अस्ति’ अत्र कर्तृपदं लिखतु।

उत्तरम्-> ब्राह्मणभागः|

2  ‘वैदिकसाहित्यं प्रमुखतया द्विविधम् अत्र। विशेष्यपदं किम्?

उत्तरम्-> द्विविधम्|

3  ‘एषः त्रिधा विभक्तः भवति’ अत्र ‘एषः’ सर्वनामस्थाने संज्ञापदं लिखतु।

उत्तरम्-> ब्राह्मणभागः|

4  आरण्यकानि कुत्र पठितानि भवन्ति?

उत्तरम्-> आरण्यकानि अरण्ये पठितानि भवन्ति|

Similar questions