World Languages, asked by BrainliestBacche666, 9 months ago

gatch ke sabhi Dhatu Roop (4)​

Answers

Answered by prabhunath700218
4

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छति गच्‍छत: गच्‍छन्ति

मध्‍यमपुरुष: गच्‍छसि गच्‍छथ: गच्‍छथ

उत्‍तमपुरुष: गच्‍छामि गच्‍छाव: गच्‍छाम:

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गमिष्‍यति गमिष्‍यत: गमिष्‍यन्ति

मध्‍यमपुरुष: गमिष्‍यसि गमिष्‍यथ: गमिष्‍यथ

उत्‍तमपुरुष: गमिष्‍यामि गमिष्‍याव: गमिष्‍याम:

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगच्‍छत् अगच्‍छताम् अगच्‍छन्

मध्‍यमपुरुष: अगच्‍छ: अगच्‍छतम् अगच्‍छत

उत्‍तमपुरुष: अगच्‍छम् अगच्‍छाव अगच्‍छाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छतु गच्‍छताम् गच्‍छन्‍तु

मध्‍यमपुरुष: गच्‍छ गच्‍छतम् गच्‍छत

उत्‍तमपुरुष: गच्‍छानि गच्‍छाव गच्‍छाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छेत् गच्‍छेताम् गच्‍छेयु:

मध्‍यमपुरुष: गच्‍छे: गच्‍छेतम् गच्‍छेत

उत्‍तमपुरुष: गच्‍छेयम् गच्‍छेव गच्‍छेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गम्यात् गम्यास्‍ताम् गम्यासु:

मध्‍यमपुरुष: गम्या: गम्यास्‍तम् गम्यास्‍त

उत्‍तमपुरुष: गम्यासम् गम्यास्‍व गम्यास्‍म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: जगाम जग्‍मतु: जग्‍मु:

मध्‍यमपुरुष: जगमिथ(जगन्‍थ) जग्‍मथु: जग्‍म

उत्‍तमपुरुष: जगाम(जगम) जग्मिव जग्मिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गन्‍ता गन्‍तारौ गन्‍तार:

मध्‍यमपुरुष: गन्‍तासि गन्‍तास्‍थ: गन्‍तास्‍थ

उत्‍तमपुरुष: गन्‍तास्मि गन्‍तास्‍व: गन्‍तास्‍म:

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगमत् अगमताम् अगमन्

मध्‍यमपुरुष: अगम: अगमतम् अगमत

उत्‍तमपुरुष: अगमम् अगमाव अगमाम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगमिष्‍यत् अगमिष्‍यताम् अगमिष्‍यन्

मध्‍यमपुरुष: अगमिष्‍य: अ‍गमिष्‍यतम् अगमिष्‍यत

उत्‍तमपुरुष: अगमि ष्‍यम् अगमिष्‍याव अगमिष्‍याम

Answered by Vyomsingh
6

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छति गच्‍छत: गच्‍छन्ति

मध्‍यमपुरुष: गच्‍छसि गच्‍छथ: गच्‍छथ

उत्‍तमपुरुष: गच्‍छामि गच्‍छाव: गच्‍छाम:

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गमिष्‍यति गमिष्‍यत: गमिष्‍यन्ति

मध्‍यमपुरुष: गमिष्‍यसि गमिष्‍यथ: गमिष्‍यथ

उत्‍तमपुरुष: गमिष्‍यामि गमिष्‍याव: गमिष्‍याम:

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगच्‍छत् अगच्‍छताम् अगच्‍छन्

मध्‍यमपुरुष: अगच्‍छ: अगच्‍छतम् अगच्‍छत

उत्‍तमपुरुष: अगच्‍छम् अगच्‍छाव अगच्‍छाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छतु गच्‍छताम् गच्‍छन्‍तु

मध्‍यमपुरुष: गच्‍छ गच्‍छतम् गच्‍छत

उत्‍तमपुरुष: गच्‍छानि गच्‍छाव गच्‍छाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छेत् गच्‍छेताम् गच्‍छेयु:

मध्‍यमपुरुष: गच्‍छे: गच्‍छेतम् गच्‍छेत

उत्‍तमपुरुष: गच्‍छेयम् गच्‍छेव गच्‍छेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गम्यात् गम्यास्‍ताम् गम्यासु:

मध्‍यमपुरुष: गम्या: गम्यास्‍तम् गम्यास्‍त

उत्‍तमपुरुष: गम्यासम् गम्यास्‍व गम्यास्‍म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: जगाम जग्‍मतु: जग्‍मु:

मध्‍यमपुरुष: जगमिथ(जगन्‍थ) जग्‍मथु: जग्‍म

उत्‍तमपुरुष: जगाम(जगम) जग्मिव जग्मिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गन्‍ता गन्‍तारौ गन्‍तार:

मध्‍यमपुरुष: गन्‍तासि गन्‍तास्‍थ: गन्‍तास्‍थ

उत्‍तमपुरुष: गन्‍तास्मि गन्‍तास्‍व: गन्‍तास्‍म:

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगमत् अगमताम् अगमन्

मध्‍यमपुरुष: अगम: अगमतम् अगमत

उत्‍तमपुरुष: अगमम् अगमाव अगमाम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगमिष्‍यत् अगमिष्‍यताम् अगमिष्‍यन्

मध्‍यमपुरुष: अगमिष्‍य: अ‍गमिष्‍यतम् अगमिष्‍यत

उत्‍तमपुरुष: अगमि ष्‍यम् अगमिष्‍याव अगमिष्‍याम

..................................................................

Explanation:

Similar questions