Hindi, asked by lalitsachdeva2011, 4 days ago

गद्यांश:3

एकस्मिन् वने एकः जीवक : नाम सिंह: वसति स्म । एकदा एकः मूषकः तत्र आगच्छत् । सः सुप्तस्य सिंहस्य पृष्ठे अनृत्यत् तस्य केशान् च अकृन्तत् । सिंह: क्रोधितः अभवत्। एतत् दृष्ट्वा मूषकः अवदत् -"कृपाम् कुरू
माम् च न मारय इति।

प्रश्ना: (क) सिंहस्य नाम किम् आसीत?
(ख) सिंहः कुत्र वसति स्म?
(ग) क: कोधितः अभवत्?
(घ) 'दृष्ट्वा' पदे कः प्रत्ययः?

Read the passage and please answer these questions ​

Answers

Answered by sanjaykumarsunj64
3

Answer:

जीवकः(1)एकिस्मन वने2 सिंहः 3

mark as brainlist

Similar questions