India Languages, asked by munabenia, 5 months ago

गद्यांशं पठित्वा अधोलिखितानां प्रश्नानाम् उतराणि ददत । ( गद्यांश को पढकर निम्नलिखित प्रश्नों के उत्तर दें )। -

प्रातः काल: अति सुखकरः भवति | खगाः मधुरं कूजन्ति| उद्यानेषु पुष्पाणि विकसन्ति | पवनः सुगन्धः शुद्धः च अस्ति | जनाः भ्रमणाय व्यायामाय च गच्छन्ति| यदा दिशायाम् सूर्यः उदयं गच्छति तदा क्षितिजस्य शोभा दर्शनीया भवति | एतत् मनोहरं दृश्यं दृष्ट्वा चित्तं प्रसन्नम् भवति | प्रातः सर्वे जनाः स्वकार्यम् उल्लासेन कुर्वन्ति | परम् अलसाः सुप्ताः सन्ति | छात्राः प्रसन्नमुखेन विद्यालयं पठनाय गच्छन्ति | सर्वे नवजीवनम् अनुभवन्ति |

कस्यशोभा दर्शनीया भवति ?

2 points

Your answer

IV) “जनाः भ्रमणाय व्यायामाय च गच्छन्ति“ इत्यत्र कर्तृपदं किम्?

2 points

Your answer

V) ‘खगाः मधुरं कूजन्ति’ अस्मिन्​

Answers

Answered by jiyakhanmalekm
1

Answer:

कागा:

Explanation:

i think so I don't know the reason

Answered by sun2965p
0

Answer:

+hf DC do dhwuhdwiaieuhxbdhehd

Similar questions