India Languages, asked by sasmitasenthilkumar9, 25 days ago

गद्यांशं पठित्वा प्रश्नानाम उत्तराणि लिखत- (Read the following paragraph and
Answer the questions).

भारतवर्षः अस्माकं जन्मभूमिः। वयं भारतीयाः स्मः । भारते रम्या: देवालयः , चित्र
विचित्र-उत्सवा: विविधा: वेशभूषाः सन्ति । अत्र अनेकानि दर्शनीयानि स्थानानि । वैदेशिका: अत्र
पर्यटनाय आगच्छन्ति । वैदेशिका: देशस्य च विविधताम् दृष्ट्वा विस्मिता: भवन्ति । यदि
पर्यटकानां निवासाय भ्रमणाय च सुव्यस्था भवेत्।तर्हि अधिकाधिका: वैदेशिकापर्यटका:
आगमिष्यन्ति ।

1. एकपदेन उत्तरत -(Answer ANY THREE in one word)

क) अस्माकं जन्मभूमि: कः ?
ख) वयं के स्म: ?
ग) अत्र वैदेशिका: किमर्थम् आगच्छन्ति ?
घ) अत्र कति दर्शनीयानि स्थानानि भवन्ति ?​

Attachments:

Answers

Answered by harishhemanthsb
2

Answer:

sorry I don't know Hindi

Similar questions