Art, asked by pratikvk18, 2 months ago

घटनाक्रमामनुसारं लिखत-
(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं
बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः
कदलीफलानि भोजयन्ति।​

Answers

Answered by rishabhshah2609
2

Answer:घटनाक्रमामनुसारं लिखत-

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं

बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः

कदलीफलानि भोजयन्ति।​

Explanation:

घटनाक्रमामनुसारं लिखघटनाक्रमामनुसारं लिखत-

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं

बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः

कदलीफलानि भोजयन्ति।​त-

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं

बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः

कदलीफलानि भोजयन्ति।​

Answered by itsmesamnotyou
1

Answer:

Answer:घटनाक्रमामनुसारं लिखत-

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं

बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः

कदलीफलानि भोजयन्ति।​

Explanation:

घटनाक्रमामनुसारं लिखघटनाक्रमामनुसारं लिखत-

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं

बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः

कदलीफलानि भोजयन्ति।​त-

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं

बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालकाः

कदलीफलानि भ

Similar questions