India Languages, asked by maahira17, 7 months ago

घटनाक्रमानुसारं लिखत-(घटनाक्रम के अनुसार लिखिए-)
(क) उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्टवा पर्यावरण विषये चिन्तिताः वालाः पपरस्परं विचारयन्ति।

Answers

Answered by nikitasingh79
12

घटनाक्रमानुसारं :  

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्मरं विचारयन्ति।

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं बालाः कृतनिश्चयाः भवन्ति।  

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

कुछ अतिरिक्त जानकारी :

यह प्रश्न पाठ कः रक्षति कः रक्षितः  से लिया गया है। यह एक संवादात्मक पाठ है। इस पाठ में पर्यावरण को  हम किस प्रकार स्वच्छ और प्रदूषण मुक्त रख सकते हैं इस बारे में चर्चा की गई है।

इस पाठ से संबंधित कुछ और प्रश्न :  

सन्धिविच्छेदं पूरयत-(सन्धिविच्छेद कीजिए-)

(क) ग्रीष्मर्ती ………………. + ऋतौ

(ख) बहिरागत्य – बहिः + …………..

(ग) काञ्चित् – ………………………. + चित्

(घ) तद्वनम् – …………………….. + वनम्

(ङ) कलमेत्यादीनि – …………………….. + …………………….

(च) अतीवानन्दप्रदोऽयम् – …………………….. + …………………….

https://brainly.in/question/18050022

शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत-(शुद्ध कथन के सामने ‘आम’ और अशुद्ध कथन के सामने ‘न’ लिखिए-)

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।

(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।

(घ) वायु विना क्षणमपि जीवितुं न शक्यते।

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।

(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।

(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।

(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

https://brainly.in/question/18050453

Answered by B2kMahakal
2

Answer:

घटनाक्रमानुसारं लिखत-(घटनाक्रम के अनुसार लिखिए-)

(क) उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

Similar questions