India Languages, asked by pununarula031, 4 months ago

. घटनाक्रमानुसारं वाक्यानि लिखत- (क) गुहाया: स्वामी दधिपुच्छ: नाम श्रृगाल: समागच्छत् | (ख) स: एकां महतीं गुहाम् अपश्यत् | (ग) परिभ्रमन स: क्षुधार्तो जात: | (घ) दूरस्थ: श्रृगाल: रवं कर्तुमाराब्ध: | (ड) स: श्रृगालस्य आह्वानमकरोत् | (च) दूरं पलायमान: श्रृगाल: श्लोकमपठत् | (छ) गुहायां कोsपि अस्ति इति श्रृगालस्य विचार: |​

Answers

Answered by yuvasujithbabu123
2

Answer:

plz keep this question in english then we can answer you.

Similar questions