Art, asked by Sobhan3592, 5 months ago

Greedy dog in Sanskrit story

Answers

Answered by simra4825
1

Answer:

HEY MATE HERE'S YOUR ANSWER

Explanation:

लुब्धः कुक्कुरः (Greedy Dog)

तस्य गृहे एकः कुक्कुरः च अवसताम् । कुक्कुरश्च चौरेभ्य: गृहरक्षां करोति स्मा । एकदा रात्रौ एकः अस्थिभक्ष अवाप्त: । अतितारिन्न दीवप्र: कुक्कुरः समवेक्षयति जलप्रपात: । कुक्कुरः ददृशुः अपर कुक्कुरः सह बृहत् अस्थिभक्ष: । ते कुक्कुरः पुनः पुन भषति । अन्ततः लुब्धः कुक्कुरः अस्थिभक्ष: नष्ट अति ।

HOPE IT WILL HELP YOU PLZ MRK AS BRAINLIST

DON'T FORGET TO FØLLØW ME TO

HV A GOOD DAY

Similar questions