India Languages, asked by RoseisLife24, 1 month ago

हिन्दयां अनुवादं कुरुत - i) सर्पः काकस्य शावकान भक्ष्यति स्म। ii) वृक्षस्य अधः एकः कृष्णसर्पः अपि वसति स्म। iii) एकः नृपः स्नान्तुं नद्याम आगच्छति। iv) सैनिकाः स्वर्णहारं परितः तिष्ठन्ति। v) अहो ! सर्पः बिलात बहिः धावति
Please write it fast and no nonsens answers please
help a fellow blink​

Answers

Answered by mayankjangde08
1

Answer:

हिन्दयां अनुवादं कुरुत - i) सर्पः काकस्य शावकान भक्ष्यति स्म। ii) वृक्षस्य अधः एकः कृष्णसर्पः अपि वसति स्म। iii) एकः नृपः स्वर्णहारं परितः तिष्ठन्ति। v) अहो ! सर्पः बिलात बहिः धावति

Similar questions