ह) संस्कृतभाषा । संस्कृतभाषा अतीव (प्राचीना नूतना) भाषा । (देवानां/ देवैः) भाषा इति तस्याः ख्यातिः ।
ऋग्वेदः, सामवेदः, यजुर्वेदः, अथर्ववेदः च संस्कृतभाषायाः (भूषणानि/भूषणानाम्) एव । संस्कृतभाषाया
बहूनि सुभाषितानि (अस्ति सन्ति) । संस्कृतभाषायाः अभ्यासेन वाणी (निर्दोषा/सदोषा) भवति । संस्कृतभाषा
मममयि) प्रिया भाषा अस्ति ।
Answers
Answered by
1
Answer:
संस्कृतभाषा अतीव प्राचीना भाषा ।
देवैः) भाषा इति तस्याः ख्यातिः ।
ऋग्वेदः, सामवेदः, यजुर्वेदः, अथर्ववेदः च संस्कृतभाषायाः । भूषणानाम् एव ।
संस्कृतभाषाया बहूनि सुभाषितानि सन्ति |
संस्कृतभाषायाः अभ्यासेन वाणी निर्दोषा भवति ।
संस्कृतभाषा मयि प्रिया भाषा अस्ति ।
Explanation:
mark me as brainliest please
Similar questions