Math, asked by rishibtw8045, 2 months ago

हिंदी में अनुवाद कीजिए -
काक: जलस्य पाने सफल:न अभवत्। स: एकं उपायम् अचिन्तयत्।
स: पाषाणस्य कानिचित् खण्डानि अक्षिपत्। एवं जलं घटस्य
उपरिआगच्छत्। स: जलं अपिबत्।​

Answers

Answered by rohanmaheshwari24
0

Answer:

हिंदी में अनुवाद कीजिए -

काक: जलस्य पाने सफल:न अभवत्। स: एकं उपायम् अचिन्तयत्।

स: पाषाणस्य कानिचित् खण्डानि अक्षिपत्। एवं जलं घटस्य

उपरिआगच्छत्। स: जलं that is rh

Similar questions