India Languages, asked by Xyloo, 8 months ago

Hare krishna !!!
The purusha sukta..

ōm sahasraśīrṣā puruṣaḥ sahasrākśaḥ sahasrapāt,
sa bhūmiṁ viśvato vṛtvā'tyatiṣṭaddaśāgulam

puruṣa evedaṁ sarvam yadbhūtaṁ yacca bhavyam,
utāmṛtattvasyeśāno yadannenātirohati.
etāvānasya mahimā ato jyāyāgïśca pūruṣaḥ,
pādo'sya viśvā bhūtāni tripādasyā'mṛtaṁ divi.

tripādūrdhva udaitpuruṣaḥ pādo'syehābhavātpunaḥ,
tato viśvaṅ vyakrāmatsāśanānaśane abhi.
tasmādvirāḍajāyata virājo adhipūruṣaḥ,
sa jāto atyaricyata paścādbhūmimatho puraḥ.

yatpuruṣeṇa haviṣā devā yajñamatanvata,
vasanto asyāsīdājyam grīṣma idhmaḥ śaraddhaviḥ.
taṁ yajaṁ barhiṣi praukśan puruṣaṁ jātamagrataḥ,
tena devā ayajanta sādhyā ṛṣayaśca ye.

tasmādyajñātsarvahutaḥ saṁbhṛtaṁ pṛṣadājyam,
paśūgïstāgïścakre vāyavyānāraṇyān grāmyāścaye.
tasmādyajñātsarvahutaḥ ṛcaḥ sāmāni jajñire,
chandāgïsi jajñire tasmātyajustasmādajāyata.

tasmādaśvā ajāyanta ye ke cobhayādataḥ,
gāvo ha jajñire tasmāt tasmād jātā ajāvayaḥ.
yatpuruṣaṁ vyadhadhuḥ katidhā vyakalpayan,
mukhaṁ kimasya kau bāhū kā vūrū pādā vucyete.

brāhmaṇo'sya mukhamāsīd bāhū rājanyaḥ kṛtaḥ,
ūrū tadasya yad vaiśyaḥ padbhyāgï śūdro ajāyata.
candramā manaso jātaḥcakśoḥ sūryo ajāyata,
mukhādindraścāgniśca prāṇādvāyurajāyata​

Answers

Answered by Anonymous
5

Answer:

wow what a niceee worship song keep it up

gud

Similar questions