Hindi, asked by shezaahmed2743, 10 months ago

हस् भू लिख् धातु रूप









Answers

Answered by harsh19647047
5

Answer:

हँसना

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: हसति हसतः हसन्ति

मध्‍यमपुरुष: हससि हसथः हसथ

उत्‍तमपुरुष: हसामि हसावः हसामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: हसिष्यति हसिष्यतः हसिष्यन्ति

मध्‍यमपुरुष: हसिष्यसि हसिष्यथः हसिष्यथ

उत्‍तमपुरुष: हसिष्यामि हसिष्यावः हसिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अहसत् अहसताम् अहसन्

मध्‍यमपुरुष: अहसः अहसतम् अहसत

उत्‍तमपुरुष: अहसम् अहसाव अहसाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: हसतु हसताम् हसन्तु

मध्‍यमपुरुष: हस हसतम् हसत

उत्‍तमपुरुष: हसानि हसाव हसाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: हसेत् हसेताम् हसेयुः

मध्‍यमपुरुष: हसेः हसेतम् हसेत

उत्‍तमपुरुष: हसेयम् हसेव हसेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: हस्यात् हस्यास्ताम् हस्यासुः

मध्‍यमपुरुष: हस्याः हस्यास्तम् हस्यास्त

उत्‍तमपुरुष: हस्यासम् हस्यास्व हस्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: जहास जहासतुः जहासुः

मध्‍यमपुरुष: जहासिथ जहासथुः जहस

उत्‍तमपुरुष: जहास‚जहस जहसिव जहसिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: हसिता हसितारौ हसितारः

मध्‍यमपुरुष: हसितासि हसितास्थः हसितास्थ

उत्‍तमपुरुष: हसितास्मि हसितास्वः हसितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अहासीत् अहासिष्टाम् अहासिषुः

मध्‍यमपुरुष: अहासीः अहासिष्टम् अहाष्ट

उत्‍तमपुरुष: अहासिषम् अहासिष्व अहासिष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अहसिष्यत् अहसिष्यताम् अहसिष्यन्

मध्‍यमपुरुष: अहसिष्यः अहसिष्यतम् अहसिष्यत

उत्‍तमपुरुष: अहसिष्यम् अहसिष्याव अहसिष्या

Explanation:

ī

Similar questions