Art, asked by aryanraj12345, 1 month ago

हस्तस्य भूषण दान, सत्य कण्ठस्य भूषणम्।
प्रोत्रस्य भूषणं शास्त्र, भूषणैः किम् प्रयोजनम्।।
उद्यमेन हि सिद्धयन्ति, कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः ।।
यथा हि एकेन चक्रेण, न रथस्य गतिः भवेत्।
एवं पुरुषकारेण विना, दैवं न सिध्यति।।
नमन्ति फलिन: वृक्षाः, नमन्ति गुणिनः जनाः ।
शुष्कवृक्षाश्च मूर्खाश्च, न नमन्ति कदाचन ।।
मक्षिका: व्रणमिच्छन्ति, धनमिच्छन्ति पार्थिवाः ।
नीचा: कलहमिच्छन्ति, शान्तिमिच्छन्ति साधवः ।।
अक्रोधेन जयेत् क्रोधम्, असाधु साधुना जयेत् ।
जयेत् कदर्यं दानेन, जयेत् सत्येन चानृतम्।।
5



do hindi anuvad​

Answers

Answered by reinaldogabriel838
0

Answer:sorry I can't understand this language

Explanation:

Similar questions