India Languages, asked by bhav980, 8 months ago

hasya kavita in sanskrit​

Answers

Answered by Anonymous
5

Answer:

वक्रैःकार्यैरवमतिजुषां टोपि! चूडासि तस्मात्

सन्देशं मे हर विलपतःक्रुद्धकन्याहतस्य।

गन्तव्यं ते गृहमतिकटुस्वान्तवत्याःसदापि

श्वानौ द्वारि श्रवणपरुषं बुक्कतौ यत्र बद्धौ॥

व्यात्ताननः श्रवणकर्कशरूक्षकण्ठः

काको विरौति निकषा तवगेहमेकः।

लब्धावकाश इव संसदि दुष्टवक्ता

सामान्यमानव सखे! तव दुष्प्रभातम्॥

सचिवं कोऽप्याह शतं

देहि! शवं पत्रकर्तुरथ संस्कृर्तुम्।

दत्वाऽह सहस्रं स तु

कुरु तूर्णं पत्रकर्तृदशकस्य॥

स्वकीयवस्तुनस्त्यागे

विसर्गालङ्कृतिर्मता।

मद्यपानदुरभ्यासं

मूल्याधिक्यात् त्यजाम्यहम्॥

बध्नाति कङ्कणगुणं करयोर्यदायं

वध्वा जनस्सततरिक्तकलत्रभावे।

बध्नाति मार्जनि! तवापि तदैव सूत्रं

अश्रान्ततत्करपरिग्रहणाधिकारेll

कृतान्तसदनद्वारि

प्रतिहारश्चिकित्सकः।

अयच्छन्नामिषं तस्मै

को वान्तः प्रविशेन्नरः॥

सुप्तभर्तरि वैकुण्ठे

श्वान एकोऽपि चेद्भवेत्।

न जातुचन जायेत

श्रीरन्येषां वशंवदा॥

नित्यं व्योमरथैः परैर्नभसि नः सीमा समुल्लङ्घ्यते

नित्यं घ्नन्त्यभिपत्य नः कृषिकरान् रक्षाकरांश्चारयः।

नित्यं च स्वभुवोऽस्मदीयजनतां क्रौयान्निरस्यन्ति ते

नित्यं चापि वयं बलप्रतिबलं लेखोत्तरं कुर्महे॥

यदि संसारबन्धस्य

पुंसां स्त्री कारणं मता।

तस्यास्संसारबन्धस्य

कारणं किं गवेष्यताम्॥

Mark it as Brainliest.....

Similar questions