Hindi, asked by Anonymous, 5 months ago

Hindi anuvad kare: पंकज! ह्यः अहं तव गृहम् अगच्छम् परन्तु त्वं तत्र नासीः। अतः अद्य आगतः अस्मि। सविस्तारम् कथय त्वं कुत्र
आसीः किं च अकरोः।
मित्र! ह्यः रविवासरः आसीत्। अहम् पित्रा सह कारयानेन नैनीतालम् अगच्छम्। नैनीतालस्य प्राकृतिकशोभां
दष्टवा अभिभतः अभवम्। नैनीतालनगरे अभ्रमम्। विशालकायं देवदारुवृक्षम् अपश्यम् तं च अस्पृशम्। Please amswer correctly...it's very important...corect answers only.​

Answers

Answered by asmitapansambal
0

Answer:

sorrrrrrrrrrrrrrrrry I am not good in hindi

Explanation:

sorry

Similar questions