Hindi, asked by shimoniagarwal25, 2 months ago

hindi arth please
पात्राणि:-
(i) सूत्रधारः
बाबरः - दिल्लीश्वरः
(l) तेनालीरामः
(iv) सेवकः
(सूत्रधारः प्रविशति।)
सूत्रधारः नमोनमः । सभायाम् उपस्थित सर्वेषां जनानां स्वागतम्। अद्य नाट्योत्सवः अस्ति। अहो
स: तु कृष्णदेवरायस्य विदूषक: तेनालीरामः एव। जानन्ति भवन्तः यत् दिल्लीश्वरः
मुगलपति: बाबरः तं तेनालीरामं मासाय देहल्याम् आह्ववयत्। तत्र तस्य कौशलस्य बुद्धेः
च परीक्षा भविष्यति। तेनालीरामः परीक्षायां सफलः भवति न वा? आगच्छन्तु चलामः
दिल्ली प्रति। पश्याम: च तेनालीरामम्।
(सूत्रधारः निर्गच्छति।)
तेनालीरामः- अहो दुःखम्, बहु दु:खम्। अहं वारं-वारं निजवार्ताभिः नृपतिं प्रसादयितुम् अचेष्टे,
किन्तु नृपतिः प्रसन्नः नाभवत्, न च सभाजनाः । पञ्चदश-दिवसाः अभवन्, कम् उपायं
करोमि? (क्षणं चिन्तयति।) शोभनम् एवमेव करिष्यामि।
(नृपतिः बाबरः स्वसेवकेन सह प्रात:काले उद्याने भ्रमति। सः पश्यति एक कृशकाय:
वृद्धः गर्त कृत्वा आम्रपादपं रोपयति।)
hindi arth please ​

Answers

Answered by bhakarepranjali
0

Answer:

here this your answer

Explanation:

make a brilliant

Similar questions