Hindi, asked by krishnakumar81777, 9 months ago

hindi me एतत् रेडियोयन्त्रम् अस्ति। एतत् लोके
आकाशवाणी शब्देन प्रसिद्धम् अस्ति। अस्य
यन्त्रस्य साहाय्येन वयं प्रतिदिनं विश्वसमाचारान्
क्रीडासमाचारान् भाषणानि संगीतानि वार्ताः
गीतानि च शृणमल
(एतत् दूरभाषयन्त्रम् अस्ति। अनेन यन्त्रेण जना:
टाय: जनैः सह (वार्तालाप कर्तुम् समर्थाः भवन्ति।
अधुना इदं यन्त्रम् अतिलोकप्रियः उपयोगी च अस्ति)
इदं फ्रीजयन्त्रं इति कथ्यते। अस्मिन् यन्त्रे
स्थापितानि वस्तूनि शीतलानि भवन्ति च दीर्घकालाय
सुरक्षितं तिष्ठन्ति) अद्य गृहे गृहे फ्रीजयन्त्रस्य
उपयोग: भवति​

Answers

Answered by sanyamtripathi102
4

Explanation:

यह रेडियो यंत्र है आकाशवाणी शब्द बहुत प्रसिद्ध है इसमें इसलिए इस यंत्र की सहायता से हम रोज नए नए समाचार सुन सकते हैं विश्व भर के चाहे वह क्रीड़ा संघ खेल का समाचार हो या नृत्य संगीत । यह मोबाइल है किस की सहायता से हम दूर बैठे दोस्तों से बात कर सकते हैं

Similar questions