India Languages, asked by peeyushk402, 7 months ago

hindi translation --त्वमादिदेवः पुरुषः पुराण:
त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेधं च परंच धाम
(गीता ।।
त्वया ततं विश्वमनन्तरूप ॥​

Answers

Answered by sumit9794kumar
7

Answer:

Hi, here's your answer ...

Explanation:

Q. त्वमादिदेवः पुरुषः पुराण:

त्वमादिदेवः पुरुषः पुराण:त्वमस्य विश्वस्य परं निधानम् ।

त्वमादिदेवः पुरुषः पुराण:त्वमस्य विश्वस्य परं निधानम् ।वेत्तासि वेधं च परंच धाम

त्वमादिदेवः पुरुषः पुराण:त्वमस्य विश्वस्य परं निधानम् ।वेत्तासि वेधं च परंच धामगीता ।।

त्वमादिदेवः पुरुषः पुराण:त्वमस्य विश्वस्य परं निधानम् ।वेत्तासि वेधं च परंच धामगीता ।।त्वया ततं विश्वमनन्तरूप ॥

भावार्थ : आप आदिदेव और सनातन पुरुष हैं, आप इन जगत के परम आश्रय और जानने वाले तथा जानने योग्य और परम धाम हैं। हे अनन्तरूप! आपसे यह सब जगत व्याप्त अर्थात परिपूर्ण हैं॥

Thank you...

Hope my answer can help....

If it can help you, then please mark my answer as brainliest ...

And thank and follow me for sure....

Have a good day ....

Similar questions