Hindi, asked by salubhai29, 3 months ago

history
of Chhattisgarh in sanskrit​

Answers

Answered by yatendrakumar660104
4

Answer:

यत्र महानदीपैरी-सोढूर प्रभृतीनां त्रिसृणां नदीनां संगम स्थली छत्तीसगढ़ प्रदेशस्य गङ्गा इति उच्यते। ऐतिहासिकस्थलं सिरपुरम्सो मवंशीयराजानां राजधानी आसीत्। तत्र आनन्दपुरी बिहारभग्नः बौद्धविहार: चापि सन्ति। प्रदेशस्य कवर्धाक्षेत्रे भोरमदेवः छत्तीसगढप्रदेशस्य खजुराहो नाम्ना विख्यातः।

please mark me on brilliant answer

Similar questions