India Languages, asked by lovelyrak2005, 3 months ago

how to write chitralekanam in Sanskrit​

Answers

Answered by khanabdulrahman30651
1

Answer:

1) प्रदत्तं चित्रं शोभनं अस्ति /

2) अस्य चित्रस्य वातावरणम् रामार्णयां अस्ति

3) एषाः द्वा वृषभौ सन्ति।

4) आकाशे मेघा: सन्ति /

5) कृषक: कृशक:पत्नी च द्रश्यते/

Explanation:

mark as brainlist

Similar questions