Art, asked by srishtiiddya5a, 3 months ago

how to write save trees in sanskrit

Answers

Answered by abhishektiwary19
0

Save trees” translation in Sanskrit is = “वृक्षान् रक्षेयु

Answered by mugdharyan
0

Answer:

“वृक्षान् रक्षेयु:”

वृक्षा: अस्माकं प्रत्यक्ष: अप्रत्यक्ष: च जीवनं प्रदानं कुर्वन्ति |

वृक्षा: कार्वनडाईऑक्साइड वायो: ग्रहणं कृत्वा ऑक्सीजन जनयन्ति या अस्माकं जीवनाय आवश्यकी |  

प्रकृत्यै धरायां मानवानां कृते दत्त: सर्वेषु उपहारेषु बहुमुल्यम् उपहारं वर्तते |

वृक्षेभ्य: करणात् एव वृष्टि: भवति | येन धरा हरितवर्ण: भवति |

वृक्षा: अस्माकं परं मित्रा: सन्ति |

येषां रक्षा अस्माकं प्रथम कर्तव्य: |

यदा धरयां वृक्षा: एव न भविष्यन्ति तर्हि जीवनं कुत: सम्भव:?

अत: सर्वान् निज जीवने १० वृक्षा: अवश्यम् एव रोपणीय:  |

Explanation:

hope it helps you...

happy new year.

Similar questions