India Languages, asked by amankumar28121975, 4 months ago

I.
1. अधोलिखितम् अनुच्छेदं आधृत्य प्रश्नान् उतरत :-
अमेरिका देशे अस्ति एक: 'अब्राहमलिंकन' इति नामक: विशिष्ट: विद्यालय:। अस्मिन् विद्यालये तृतीय
कक्षायाः आरभ्य एव संस्कृत-भाषा पाठ्यते। अस्मिन् विद्यालये इदानीम् 360 छात्रा : पठन्ति। चतुर्विंशतिः शिक्षका:
अध्यापनं कुर्वन्ति। छात्रेषु शिक्षकेषु वा एकोऽपि भारतीय: भारतीयवंशजः वा नास्ति। किमर्थं संस्कृतं पाठ्यते इति
पृष्टः विद्यालयस्य व्यवस्थापक: वदति- सर्वेषु अपि विषयेषु संस्कृतभाषायाः ध्वनय: शुद्धाः, स्वराः, उच्चारणक्रमः,
व्याकरणं साहित्यं च छात्रेषु समुचित- संस्कारवर्धने सहायकानि भवन्ति। अहो! विश्वव्यापि महत्त्वं संस्कृतवाण्याः।
एकपदेन उत्तरत :-
2
(क) विश्वव्यापि महत्त्वं कस्याः अस्ति?
(ख) कति शिक्षिका: 'अब्राहमलिंकन' विद्यालये पाठयन्ति?
II. पूर्णवाक्येन उत्तरत :
4
(क) व्यवस्थापक: संस्कृतविषये पृष्टे सति किं वदति?
(ख) 'अब्राहमलिंकन' विद्यालये कस्याः कक्षायाः प्रारभ्य संस्कृत शिक्षा दीयते?
III. यथानिर्देशं प्रश्नान् उत्तरत :-
2
(क) 'अस्मिन् विद्यालये'- इत्यत्र किं विशेष्यपदम्?
(ख) 'कुर्वन्ति'- इति क्रियापदस्य कर्तृपदं किम्?
(ग) 'कथयति'- इति क्रियापदस्य समानार्थकं पदं किम् अनुच्छेदे वर्तते?
(घ) '-
ध्वनय:'- इति पदे किं वचनम् अस्ति?
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
2​

Answers

Answered by ranjanaraikwar752
0

Answer:

thank you say thank you please please

Similar questions